經號:   
   (AN.8.5 更新)
增支部8集5經/世間法經第一(莊春江譯)[AA.43.8]
  「比丘們!這八世間法隨世間,且世間也隨[這]八世間法轉,哪八種呢?得到與沒得到、有名與無名、毀與譽、樂與苦,這八世間法隨世間轉,且世間也隨[這]八世間法轉。」
  「得到沒得到與有名無名,毀譽與樂苦,
   這些法在人們中是無常的,非常恆的與變易法
   善慧者、有念者知道這些後,看作是變易法,
   想要的諸法不使心攪亂,不想要的不來到敵意。
   對他來說順適又或反對,已破壞已滅沒不存在,
   知道遠塵無愁之足跡後,已到達有的彼岸者正確地知道。[SN.36.6]」
AN.8.5/ 5. Paṭhamalokadhammasuttaṃ
   5. “Aṭṭhime bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī”ti.
  “Lābho alābho ca yasāyaso ca,
  Nindā pasaṃsā ca sukhaṃ dukhañca.
  Ete aniccā manujesu dhammā,
  Asassatā vipariṇāmadhammā.
  “Ete ca ñatvā satimā sumedho,
  Avekkhati vipariṇāmadhamme.
  Iṭṭhassa dhammā na mathenti cittaṃ,
  Aniṭṭhato no paṭighātameti.
  “Tassānurodhā atha vā virodhā,
  Vidhūpitā atthaṅgatā na santi.
  Padañca ñatvā virajaṃ asokaṃ,
  Sammappajānāti bhavassa pāragū”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「迴轉(AA.43.8)」,南傳作「隨…轉」(anuparivattati),菩提比丘長老英譯為「迴轉;旋轉」(revolves around)。
  「利,衰/利,不利(AA.43.8)」,南傳作「得到與沒得到」(Lābho ca, alābho ca,直譯為「利得與非利得」),菩提比丘長老英譯為「獲得與失去」(gain and loss)。
  「順適」(anurodhā,另譯為「順遂,滿悅;滿足」),菩提比丘長老英譯為「吸引」(attraction)。