AN.8.5/ 5. Paṭhamalokadhammasuttaṃ
5. “Aṭṭhime bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha? Lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañca. Ime kho, bhikkhave, aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭha lokadhamme anuparivattatī”ti.
“Lābho alābho ca yasāyaso ca,
Nindā pasaṃsā ca sukhaṃ dukhañca.
Ete aniccā manujesu dhammā,
Asassatā vipariṇāmadhammā.
“Ete ca ñatvā satimā sumedho,
Avekkhati vipariṇāmadhamme.
Iṭṭhassa dhammā na mathenti cittaṃ,
Aniṭṭhato no paṭighātameti.
“Tassānurodhā atha vā virodhā,
Vidhūpitā atthaṅgatā na santi.
Padañca ñatvā virajaṃ asokaṃ,
Sammappajānāti bhavassa pāragū”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
「迴轉(AA.43.8)」,南傳作「隨…轉」(anuparivattati),菩提比丘長老英譯為「迴轉;旋轉」(revolves around)。
「利,衰/利,不利(AA.43.8)」,南傳作「得到與沒得到」(Lābho ca, alābho ca,直譯為「利得與非利得」),菩提比丘長老英譯為「獲得與失去」(gain and loss)。
「順適」(anurodhā,另譯為「順遂,滿悅;滿足」),菩提比丘長老英譯為「吸引」(attraction)。