經號:   
   (AN.7.62 更新)
增支部7集62經/慈經(莊春江譯)[AA.10.7, MA.138]
  「比丘們!你們不要害怕福德,比丘們!這是安樂的同義語,即:福德。比丘們!又,我記得(證知)長久經驗了長久所作、想要的、所愛的、合意的果報之福德。我修習慈心七年,修習慈心七年後,在七個壞成劫中不返此世界,比丘們!在世界破壞期間,我到光音天,在世界形成期間,我往生空的梵天宮殿。比丘們!在那裡,我是梵天、大梵天、征服者、不被征服者、全見者自在者。比丘們!又,我成為天帝釋三十六次,成為轉輪王好幾百次:是如法法王、征服四邊者、達到國土安定者、具備七寶者,比丘們!我有這七寶,即:輪寶、象寶、馬寶、珠寶、女寶、屋主寶,主兵臣寶正是第七的,比丘們!又,我有超過千位勇敢的、英勇姿態的、碎破敵對者的兒子,他以非杖、非刀,以法征服海洋為邊界的這個土地後居住。」
  「求安樂者!請看善的、福德的果報,
   比丘們!我修習慈心七年後,
   在七個壞成劫中,不返此世界。
   在世界破壞期間,我到光音天,
   在世界形成期間,我到空梵天。
   為大梵王七回,那時是自在者,
   為天帝釋三十六次,統治天。
   我曾是轉輪王,閻浮[提]最好的統治者,
   是灌頂剎帝利,是人間的君主。
   以非杖罰以非刀劍,征服此大地後,
   以非暴力以法,他正確地教誡。
   在圓形大地中,如法地統治後,
   我出生在,大富、大財、富裕家中。
   具足一切欲,以及七寶中,
   佛陀是世間中的利益者,這被他們善說。
   這是大原因,{我}[他]是不壞失的國王
   [憑著]廣大的財產與資具,他是光輝照耀的國王。
   有神通與名聲,他是閻浮[提]最好的統治者,
   誰聽聞後會不淨信,即使是黑類出身者
   因此,以愛惜自己,期待偉大者,
   應該尊敬正法,憶念著佛陀的教說。」
AN.7.62/ 9. Mettasuttaṃ
   62. “Mā bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ, bhikkhave adhivacanaṃ yadidaṃ puññāni. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettaṃ cittaṃ bhāvesiṃ Satta vassāni mettaṃ cittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punāgamāsiṃ. Saṃvaṭṭamāne sudāhaṃ, bhikkhave, loke ābhassarūpago homi, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi.
   “Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ, bhikkhave, imāni satta ratanāni ahesuṃ, seyyathidaṃ– cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho pana me, bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasin”ti.
  “Passa puññānaṃ vipākaṃ, kusalānaṃ sukhesino;
  Mettaṃ cittaṃ vibhāvetvā, satta vassāni bhikkhavo.
  Sattasaṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punāgamiṃ.
  “Saṃvaṭṭamāne lokamhi, homi ābhassarūpago;
  Vivaṭṭamāne lokasmiṃ, suññabrahmūpago ahuṃ.
  “Sattakkhattuṃ mahābrahmā, vasavattī tadā ahuṃ;
  Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ.
  “Cakkavattī ahuṃ rājā, jambumaṇḍassa issaro.
  Muddhāvasitto khattiyo, manussādhipatī ahuṃ.
  “Adaṇḍena asatthena, vijeyya pathaviṃ imaṃ;
  Asāhasena kammena, samena anusāsi taṃ.
  “Dhammena rajjaṃ kāretvā, asmiṃ pathavimaṇḍale;
  Mahaddhane mahābhoge, aḍḍhe ajāyihaṃ kule.
  “Sabbakāmehi sampanne, ratanehi ca sattahi;
  Buddhā saṅgāhakā loke, tehi etaṃ sudesitaṃ.
  “Eso hetu mahantassa, pathabyo me na vipajjati.
  Pahūtavittūpakaraṇo, rājā hoti patāpavā.
  “Iddhimā yasavā hoti, jambumaṇḍassa issaro.
  Ko sutvā nappasīdeyya, api kaṇhābhijātiyo.
  “Tasmā hi attakāmena, mahattamabhikaṅkhatā.
  Saddhammo garukātabbo, saraṃ buddhānasāsanan”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「如是生於冥(MA.138)」,南傳作「黑類出身者」(kaṇhābhijātiyo),菩提比丘長老英譯為「屬於低出生的」(of a low birth)。
  「以法」(kammena, dammena),菩提比丘長老依錫蘭本(dammena)英譯為「以法」(by Dhamma),今準此譯。
  「{我}[他]是不壞失的國王」(pathabyo me na vipajjati),菩提比丘長老依錫蘭本(pathavyo yena vuccati)英譯為「依此他被稱為大地之王」(by which one is called a lord of the earth)。按:下面相關的幾句,所使用的動詞均為第三人稱單數(他),依此改。