AN.7.62/ 9. Mettasuttaṃ
62. “Mā bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ, bhikkhave adhivacanaṃ yadidaṃ puññāni. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettaṃ cittaṃ bhāvesiṃ Satta vassāni mettaṃ cittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punāgamāsiṃ. Saṃvaṭṭamāne sudāhaṃ, bhikkhave, loke ābhassarūpago homi, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi.
“Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ, bhikkhave, imāni satta ratanāni ahesuṃ, seyyathidaṃ– cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho pana me, bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasin”ti.
“Passa puññānaṃ vipākaṃ, kusalānaṃ sukhesino;
Mettaṃ cittaṃ vibhāvetvā, satta vassāni bhikkhavo.
Sattasaṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punāgamiṃ.
“Saṃvaṭṭamāne lokamhi, homi ābhassarūpago;
Vivaṭṭamāne lokasmiṃ, suññabrahmūpago ahuṃ.
“Sattakkhattuṃ mahābrahmā, vasavattī tadā ahuṃ;
Chattiṃsakkhattuṃ devindo, devarajjamakārayiṃ.
“Cakkavattī ahuṃ rājā, jambumaṇḍassa issaro.
Muddhāvasitto khattiyo, manussādhipatī ahuṃ.
“Adaṇḍena asatthena, vijeyya pathaviṃ imaṃ;
Asāhasena kammena, samena anusāsi taṃ.
“Dhammena rajjaṃ kāretvā, asmiṃ pathavimaṇḍale;
Mahaddhane mahābhoge, aḍḍhe ajāyihaṃ kule.
“Sabbakāmehi sampanne, ratanehi ca sattahi;
Buddhā saṅgāhakā loke, tehi etaṃ sudesitaṃ.
“Eso hetu mahantassa, pathabyo me na vipajjati.
Pahūtavittūpakaraṇo, rājā hoti patāpavā.
“Iddhimā yasavā hoti, jambumaṇḍassa issaro.
Ko sutvā nappasīdeyya, api kaṇhābhijātiyo.
“Tasmā hi attakāmena, mahattamabhikaṅkhatā.
Saddhammo garukātabbo, saraṃ buddhānasāsanan”ti. Navamaṃ.
漢巴經文比對(莊春江作):
「如是生於冥(MA.138)」,南傳作「黑類出身者」(kaṇhābhijātiyo),菩提比丘長老英譯為「屬於低出生的」(of a low birth)。
「以法」(kammena, dammena),菩提比丘長老依錫蘭本(dammena)英譯為「以法」(by Dhamma),今準此譯。
「{我}[他]是不壞失的國王」(pathabyo me na vipajjati),菩提比丘長老依錫蘭本(pathavyo yena vuccati)英譯為「依此他被稱為大地之王」(by which one is called a lord of the earth)。按:下面相關的幾句,所使用的動詞均為第三人稱單數(他),依此改。