增支部7集55經/人之趣處經(莊春江譯)[MA.6]
「
比丘們!我將教導七種人之
趣處,以及經由不執取而
般涅槃,你們要聽它!你們
要好好作意!我將說了。」
「是的,
大德!」那些比丘回答
世尊。
世尊說這個:
「比丘們!而什麼是七種人之趣處呢?
比丘們!這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及
我的將不存在,我捨斷所有存在、
所有已存在的。』而
獲得平靜,
他在有上不被染,
在出生上不被染,
以正慧看見有更上寂靜的足跡,但那足跡未被完全作證,他的
慢煩惱潛在趨勢未被完全捨斷,他的
有貪煩惱潛在趨勢未被完全捨斷,他的
無明煩惱潛在趨勢未被完全捨斷,他以
五下分結的滅盡,成為
中般涅槃者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生後會熄滅。同樣的,比丘們!比丘這麼行:『那不會是,那不會是我的;那必將不是,那必將不是我的,我捨斷所有存在、所有已存在的。』而獲得平靜,他在有上不被染,在起源上不被染,以正慧看見有更上寂靜的足跡,但那足跡未被完全作證,他的慢煩惱潛在趨勢未被完全捨斷,他的有貪煩惱潛在趨勢未被完全捨斷,他的無明煩惱潛在趨勢未被完全捨斷,他以五下分結的滅盡,成為中般涅槃者。
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』而獲得平靜,他在有上不被染,在起源上不被染,以正慧看見有更上寂靜的足跡,但那足跡未被完全作證,他的慢煩惱潛在趨勢未被完全捨斷,他的有貪煩惱潛在趨勢未被完全捨斷,他的無明煩惱潛在趨勢未被完全捨斷,他以五下分結的滅盡,成為中般涅槃者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生、飛起後會熄滅。同樣的,比丘們!比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為中般涅槃者。
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為中般涅槃者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生、飛起、未接觸平地後會熄滅。同樣的,比丘們!比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為中般涅槃者。
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為
生般涅槃者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生、飛起、接觸平地後會熄滅。同樣的,比丘們!比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為生般涅槃者。
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為
無行般涅槃者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生、飛起後會落到小草堆或木堆中,它會在那裡起火、起煙;起火、起煙後,燒盡那小草堆或木堆,然後會以
無燃料而熄滅。同樣的,比丘們!比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為無行般涅槃者。
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為
有行般涅槃者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生、飛起後會落到廣草堆或木堆中,它會在那裡起火、起煙;起火、起煙後,燒盡那廣草堆或木堆,然後會以無燃料而熄滅。同樣的,比丘們!比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為有行般涅槃者。
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』而獲得平靜,他在有上不被染,在起源上不被染,以正慧看見有更上寂靜的足跡,但那足跡未被完全作證,他的慢煩惱潛在趨勢未被完全捨斷,他的有貪煩惱潛在趨勢未被完全捨斷,他的無明煩惱潛在趨勢未被完全捨斷,他以五下分結的滅盡,成為
上流到阿迦膩吒者。比丘們!猶如在中午被曬得很熱的鐵鍋上敲擊時,鐵屑產生、飛起後會落到大草堆或木堆中,它會在那裡起火、起煙;起火、起煙後,燒盡那大草堆或木堆,然後會燒草木叢生處,會燒到森林;燒草木叢生處、森林後來到青綠植物的邊緣、路邊、岩石邊、水邊、[令人]愉快的土地,會以無燃料而熄滅。同樣的,比丘們!比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』……(中略)他以五下分結的滅盡,成為上流到阿迦膩吒者。
比丘們!這是七種人之趣處。
比丘們!而什麼是經由不執取而般涅槃呢?
比丘們!又,這裡,比丘這麼行:『彼不會存在以及我的不會存在的,彼將不存在以及我的將不存在,我捨斷所有存在、所有已存在的。』而獲得平靜,他在有上不被染,在起源上不被染,以正慧看見有更上寂靜的足跡,而那足跡被完全作證,他的慢煩惱潛在趨勢被完全捨斷,他的有貪煩惱潛在趨勢被完全捨斷,他的無明煩惱潛在趨勢被完全捨斷,他以諸
漏的滅盡,以證智自作證後,在當生中
進入後住於無漏
心解脫、
慧解脫,比丘們!這被稱為經由不執取而般涅槃。
比丘們!這是七種人之趣處與經由不執取而般涅槃。」
AN.7.55/ 2. Purisagatisuttaṃ
55. “Satta ca, bhikkhave, purisagatiyo desessāmi anupādā ca parinibbānaṃ. Taṃ suṇātha sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “katamā ca, bhikkhave, satta purisagatiyo?
“Idha bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
“Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
“Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
“Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti.
“Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya. Sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
“Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya. Sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.
“Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammapaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya. Sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva mahantaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya, dāyampi daheyya, gacchampi dahitvā dāyampi dahitvā haritantaṃ vā pathantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Imā kho, bhikkhave, satta purisagatiyo.
“Katamañca, bhikkhave, anupādāparinibbānaṃ? Idha, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ sabbena sabbaṃ sacchikataṃ hoti, tassa sabbena sabbaṃ mānānusayo pahīno hoti, sabbena sabbaṃ bhavarāgānusayo pahīno hoti, sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā …pe… sacchikatvā upasampajja viharati. Idaṃ vuccati, bhikkhave, anupādāparinibbānaṃ. Imā kho, bhikkhave, satta purisagatiyo anupādā ca parinibbānan”ti. Dutiyaṃ.