經號:   
   (AN.7.55 更新)
增支部7集55經/人之趣處經(莊春江譯)[MA.6]
  「比丘們!我將教導七種人的趣處,以及不執取後般涅槃,你們要聽它!你們要好好作意!我將說。」「是的,大德!」那些比丘回答世尊。世尊說這個:「比丘們!而哪些是七種人的趣處?
  比丘們!這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。[MN.106]』他得到平靜他在有上不被染在生成上不被染以正確之慧看見有更上寂靜的足跡,但那個他的足跡未被全部完全地作證,他的慢煩惱潛在趨勢未被全部完全地捨斷,他的有貪煩惱潛在趨勢未被全部完全地捨斷,他的無明煩惱潛在趨勢未被全部完全地捨斷,他以五下分結的滅盡,成為中般涅槃者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生後被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。』他得到平靜,他在有上不被染,在生成上不被染,以正慧看見有更上寂靜的足跡,但那個他的足跡未被全部完全地作證,他的慢煩惱潛在趨勢未被完全捨斷,他的有貪煩惱潛在趨勢未被完全捨斷,他的無明煩惱潛在趨勢未被完全捨斷,他以五下分結的滅盡,成為中般涅槃者。
  比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。』他得到平靜,他在有上不被染,在生成上不被染,以正確之慧看見有更上寂靜的足跡,但那個他的足跡未被全部完全地作證,他的慢煩惱潛在趨勢未被全部完全地捨斷,他的有貪煩惱潛在趨勢未被全部完全地捨斷,他的無明煩惱潛在趨勢未被全部完全地捨斷,他以五下分結的滅盡,成為中般涅槃者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生、飛起後被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。』……(中略)他以五下分結的滅盡,成為中般涅槃者。
  比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為中般涅槃者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生、飛起、不傷害平地後被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為中般涅槃者。
  比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為生般涅槃者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生、飛起、傷害平地後被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為生般涅槃者。
  比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為無行般涅槃者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生、飛起後降落在草堆或木堆中,它在那裡使火產生、也使煙產生;使火產生、也使煙產生後,耗盡正是那個草堆或木堆後,以無燃料被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為無行般涅槃者。
  比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為有行般涅槃者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生、飛起後降落在廣闊的草堆或木堆中,它在那裡使火產生、也使煙產生;使火產生、也使煙產生後,耗盡正是那個廣闊的草堆或木堆後,以無燃料被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為有行般涅槃者。
  比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。』他得到平靜,他在有上不被染,在生成上不被染,以正確之慧看見有更上寂靜的足跡,但那個他的足跡未被全部完全地作證,他的慢煩惱潛在趨勢未被全部完全地捨斷,他的有貪煩惱潛在趨勢未被全部完全地捨斷,他的無明煩惱潛在趨勢未被全部完全地捨斷,他以五下分結的滅盡,成為上流到阿迦膩吒者。比丘們!猶如在白天被加熱的鐵鍋上打擊時,屑產生、飛起後降落在大草堆或木堆中,它在那裡使火產生、也使煙產生;使火產生、也使煙產生後,耗盡正是那個大草堆或木堆後,燃燒叢林,也燃燒森林;燃燒叢林,也燃燒森林後,來到青綠植物邊,或路邊,或岩石邊,或水邊,或能被喜樂的土地,以無燃料被熄滅。同樣的,比丘們!比丘是這樣的行者:『彼不會存在以及我的不會存在……』……(中略)他以五下分結的滅盡,成為上流到阿迦膩吒者。比丘們!這是七種人的趣處。
  比丘們!而哪個是不執取後般涅槃?比丘們!又,這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。』他得到平靜,他在有上不被染,在生成上不被染,以正確之慧看見有更上寂靜的足跡,而那個他的足跡被全部完全地作證,他的慢煩惱潛在趨勢被全部完全地捨斷,他的有貪煩惱潛在趨勢被全部完全地捨斷,他的無明煩惱潛在趨勢被全部完全地捨斷,他以諸的滅盡……自作證後……進入後住於……(中略)比丘們!這被稱為不執取後般涅槃。比丘們!這是七種人的趣處與不執取後般涅槃。」
AN.7.55/ 2. Purisagatisuttaṃ
   55. “Satta ca, bhikkhave, purisagatiyo desessāmi anupādā ca parinibbānaṃ. Taṃ suṇātha sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “katamā ca, bhikkhave, satta purisagatiyo?
   “Idha bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya. Sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya. Sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammapaññāya passati. Tañca khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Seyyathāpi, bhikkhave, divasaṃsantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya. Sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva mahantaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya, dāyampi daheyya, gacchampi dahitvā dāyampi dahitvā haritantaṃ vā pathantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya. Evamevaṃ kho, bhikkhave, bhikkhu evaṃ paṭipanno hoti– no cassa no ca me siyā …pe… so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Imā kho, bhikkhave, satta purisagatiyo.
   “Katamañca, bhikkhave, anupādāparinibbānaṃ? Idha, bhikkhave, bhikkhu evaṃ paṭipanno hoti– ‘no cassa no ca me siyā, na bhavissati na me bhavissati, yadatthi yaṃ bhūtaṃ taṃ pajahāmī’ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na rajjati, atthuttari padaṃ santaṃ sammappaññāya passati. Tañca khvassa padaṃ sabbena sabbaṃ sacchikataṃ hoti, tassa sabbena sabbaṃ mānānusayo pahīno hoti, sabbena sabbaṃ bhavarāgānusayo pahīno hoti, sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā …pe… sacchikatvā upasampajja viharati. Idaṃ vuccati, bhikkhave, anupādāparinibbānaṃ. Imā kho, bhikkhave, satta purisagatiyo anupādā ca parinibbānan”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「已有便斷(MA.6)」,南傳作「凡存在的,凡已存在的,我捨斷它」(yadatthi yaṃ bhūtaṃ taṃ pajahāmīti),菩提比丘長老英譯為「我捨棄著所有存在的、所有已成為的」(I am abandoning what exists, what has come to be)。按:《滿足希求》以「當前的五蘊」(paccuppannakkhandhapañcakaṃ)解說「所有存在、所有已存在的」,以「欲貪的捨斷」(chandarāgappahānena)解說「捨斷」。
  「已斷得捨(MA.6)」,南傳作「他得到平靜」(upekkhaṃ paṭilabhati),菩提比丘長老英譯為「他獲得平靜」(He obtains equanimity)。按:《滿足希求》以「獲得平靜毘婆舍那(vipassanupekkhaṃ)」解說。
  「有樂不染(MA.6)」,南傳作「他在有上不被染」(So bhave na rajjati),菩提比丘長老英譯為「他不愛上存在」(He is not attached to existence)。按:《滿足希求》以「在過去五蘊上的渴愛、見」解說「有」。
  「合會不著(MA.6)」,南傳作「在生成上不被染」(sambhave na rajjati),菩提比丘長老英譯為「他對起源不被貼上」(he is not attached to origination)。按:《滿足希求》以「在未來五蘊上的渴愛、見」解說。
  「無上息迹慧之所見(MA.6)」,南傳作「以正確之慧看見有更上寂靜的足跡」(atthuttari padaṃ santaṃ sammappaññāya passati),菩提比丘長老英譯為「他以正確的智慧看見:『有更高平和的狀態』」(He sees with correct wisdom: 'There is a higher state that is peaceful,')。按:《滿足希求》以「涅槃」解說「更上寂靜」。
  「無燃料」(anāhārā,原意為「無食物」),菩提比丘長老英譯為「如果沒得到進一步的燃料」(if it gets no further fuel)。