經號:   
   (AN.7.41 更新)
增支部7集41經/自在經第二(莊春江譯)
  「比丘們!具備七法,舍利弗自在地使心轉起,舍利弗不隨心自在地轉,哪七個?比丘們!這裡,舍利弗是定善巧者、是定的等至善巧者;是定的持續善巧者;是定的出定善巧者;是定的順意善巧者;是定的行境善巧者;是定的決意善巧者,比丘們!具備七法,舍利弗自在地使心轉起,舍利弗不隨心自在地轉。」
AN.7.41/ 10. Dutiyavasasuttaṃ
   41. “Sattahi, bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kalyāṇakusalo, samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatī”ti. Dasamaṃ.
漢巴經文比對(莊春江作):