經號:   
   (AN.7.40 更新)
增支部7集40經/自在經第一(莊春江譯)
  「比丘們!具備七法,比丘自在地使心轉起,比丘不隨心自在地轉,哪七個?比丘們!這裡,比丘是定善巧者、是定的等至善巧者;是定的持續善巧者;是定的出定善巧者;是定的順意善巧者;是定的行境善巧者;是定的決意善巧者,比丘們!具備七法,比丘自在地使心轉起,比丘不隨心自在地轉。」
AN.7.40/ 9. Paṭhamavasasuttaṃ
   40. “Sattahi bhikkhave, dhammehi samannāgato bhikkhu cittaṃ vase vatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi? Idha, bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kalyāṇakusalo hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu cittaṃ vase vatteti, no ca bhikkhu cittassa vasena vattatī”ti. Navamaṃ.
漢巴經文比對(莊春江作):