經號:   
   (AN.7.39 更新)
增支部7集39經/無礙解經第二(莊春江譯)
  「比丘們!具備七法,舍利弗不久就以證智自作證後,進入後住於四無礙解,哪七個?比丘們!這裡,舍利弗如實知道:『這是我心的退縮。』或心內斂時如實知道:『我的心內斂。』或心外散時如實知道:『我的心外散。』對他來說,諸受生起已知道(已知道的諸受生起)、現起已知道、滅沒已知道;諸想生起已知道……(中略);諸生起已知道、現起已知道、滅沒已知道;在有益與無益、低劣與勝妙、黑白有對比的法上,相被他以慧善把握、善作意、善考慮、善貫通,比丘們!具備這七法,舍利弗不久就以證智自作證後,進入後住於四無礙解。」
AN.7.39/ 8. Dutiyapaṭisambhidāsuttaṃ
   39. “Sattahi bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi? Idha, bhikkhave, sāriputto ‘idaṃ me cetaso līnattan’ti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṃkhittaṃ cittan’ti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ cittan’ti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā …pe… vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「四無礙解」(四分析的理解),參看前經。