AN.7.39/ 8. Dutiyapaṭisambhidāsuttaṃ
39. “Sattahi bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi? Idha, bhikkhave, sāriputto ‘idaṃ me cetaso līnattan’ti yathābhūtaṃ pajānāti; ajjhattaṃ saṃkhittaṃ vā cittaṃ ‘ajjhattaṃ me saṃkhittaṃ cittan’ti yathābhūtaṃ pajānāti; bahiddhā vikkhittaṃ vā cittaṃ ‘bahiddhā me vikkhittaṃ cittan’ti yathābhūtaṃ pajānāti; tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā …pe… vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappatibhāgesu nimittaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya. Imehi kho, bhikkhave, sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Aṭṭhamaṃ.