經號:   
   (AN.7.35 更新)
增支部7集35經/易受勸導性經第二(莊春江譯)
  「比丘們!這夜,在夜已深時,容色絕佳的某位天神使整個祇樹林發光後……(中略)對我說這個:『大德!有這七法轉起比丘的不退失,哪七個?大師的尊重、法的尊重、僧團的尊重、學的尊重、定的尊重、易受勸導性、善友誼,大德!這是七法轉起比丘的不退失。』比丘們!那位天神說這個,說這個後,向我問訊、作右繞後,就在那裡消失。」
  在這麼說時,尊者舍利弗對世尊說這個:「大德!我對這個被世尊簡要地說的義理,這樣詳細地了知:大德!這裡,比丘自己是大師的尊重者,以及是大師的尊重稱讚者,以及凡其他比丘不是大師的尊重者,為了大師的尊重勸導他們,以及凡其他比丘是大師的尊重,真實地、如實地、適時地稱讚他們;自己是法的尊重者……(中略)是僧團的尊重者……是學的尊重者……是定的尊重……是易受勸導者……有善友誼者,以及是善友誼稱讚者,以及凡其他比丘沒有善友誼者,為了善友誼勸導他們,以及凡其他比丘有善友誼者,真實地、如實地、適時地稱讚他們,大德!我對這個被世尊簡要地說的義理,這樣詳細地了知。」
  「!好!舍利弗!舍利弗!你對這個被世尊簡要地說的義理,這樣詳細地了知:舍利弗!這裡,比丘自己是尊重大師者,也稱讚尊重大師者,凡其他不是尊重大師的比丘,他勸導他們成為尊重大師者,凡其他是尊重大師的比丘,他真實地、如實地、適時地稱讚他們;自己是尊重法者……(中略)尊重僧團者……尊重學者……尊重定者……易受勸導者……有善友誼者,也稱讚有善友誼者,凡其他沒有善友誼者的比丘,他勸導他們成為有善友誼者,凡其他有善友誼的比丘,他真實地、如實地、適時地稱讚他們,舍利弗!對這個被我簡要地說的,義理應該這樣被詳細地看見。」[≃AN.6.69]
AN.7.35/ 4. Dutiyasovacassatāsuttaṃ
   35. “Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā …pe… ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
   Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca– “imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Idha, bhante, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti …pe… saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho ahaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī”ti.
   “Sādhu sādhu, sāriputta! Sādhu kho tvaṃ, sāriputta, imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi. Idha, sāriputta, bhikkhu attanā ca satthugāravo hoti, satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti Ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti …pe… saṅghagāravo hoti… sikkhāgāravo hoti… samādhigāravo hoti… suvaco hoti… kalyāṇamitto hoti, kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenāti. Imassa kho, sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo”ti. Catutthaṃ.
漢巴經文比對(莊春江作):