增支部7集15經/水譬喻經(莊春江譯)
「
比丘們!現在的世間中存在著這七種水[中]譬喻的人,哪七種?
比丘們!這裡,某些人一潛入就下沈,比丘們!又,這裡,某些人浮出後下沈,比丘們!又,這裡,某些人浮出後停住,比丘們!又,這裡,某些人浮出後
觀、考察,比丘們!又,這裡,某些人浮出後渡過,比丘們!又,這裡,某些人浮出後,是立足處的得到者,比丘們!又,這裡,某些人浮出後已渡而到
彼岸,為站在高地上的婆羅門。
比丘們!怎樣的人一潛入就下沈?比丘們!這裡,某些人具備
一向污黑的不善法,比丘們!這樣的人一潛入就下沈。
比丘們!怎樣的人浮出後下沈?比丘們!這裡,某些人浮出:在善法上有信,
好!在善法上有
慚,好!在善法上有
愧,好!在善法上有活力,好!在善法上有慧,好!但他的那個信既不住立也不增長,只減損,他的那個慚……(中略)他的那個愧……(中略)他的那個活力……(中略)他的那個慧既不住立也不增長,只減損,比丘們!這樣的人浮出後下沈。
比丘們!怎樣的人浮出後停住?比丘們!這裡,某些人浮出:在善法上有信,好!在善法上有慚,好!在善法上有愧,好!在善法上有活力,好!在善法上有慧,好!但他的那個信既不減損也不增長而停住,他的那個慚……(中略)他的那個愧……(中略)他的那個活力……(中略)他的那個慧既不減損也不增長而停住,比丘們!這樣的人浮出後停住。
比丘們!怎樣的人浮出後觀、考察?比丘們!這裡,某些人浮出:在善法上有信,好!在善法上有慚,好!在善法上有愧,好!在善法上有活力,好!在善法上有慧,好!他以三結的遍盡,為
入流者、不墮惡趣法者、
決定者、
正覺為彼岸者,比丘們!這樣的人浮出後觀、考察。
比丘們!怎樣的人浮出後渡過?比丘們!這裡,某些人浮出:在善法上有信,好!在善法上有慚,好!在善法上有愧,好!在善法上有活力,好!在善法上有慧,好!他以三結的遍盡,以貪、瞋、癡薄的狀態,為
一來者,只回來這個世間一次後,
作苦的終結,比丘們!這樣的人浮出後渡過。
比丘們!怎樣的人浮出後得到立足處?比丘們!這裡,某些人浮出:在善法上有信,好!在善法上有慚,好!在善法上有愧,好!在善法上有活力,好!在善法上有慧,好!他以
五下分結的滅盡,成為
化生者,在那裡入了究竟涅槃,為不從那個世間返還者,比丘們!這樣的人浮出後得到立足處。
比丘們!怎樣的人浮出後已渡而到彼岸,為站在高地上的婆羅門?比丘們!這裡,某些人浮出:在善法上有信,好!在善法上有慚,好!在善法上有愧,好!在善法上有活力,好!在善法上有慧,好!他以諸漏的滅盡,以證智自作證後,在當生中
進入後住於無
漏的
心解脫、
慧解脫,比丘們!這樣的人浮出後已渡而到彼岸,為站在高地上的婆羅門。
比丘們!這是現在的世間中存在著七種水[中]譬喻的人。」
AN.7.15/ 5. Udakūpamāsuttaṃ
15. “Sattime, bhikkhave, udakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame satta? Idha, bhikkhave, ekacco puggalo sakiṃ nimuggo nimuggova hoti; idha pana, bhikkhave, ekacco puggalo ummujjitvā nimujjati; idha pana, bhikkhave, ekacco puggalo ummujjitvā ṭhito hoti; idha pana, bhikkhave, ekacco puggalo ummujjitvā vipassati viloketi; idha pana, bhikkhave, ekacco puggalo ummujjitvā patarati; idha pana, bhikkhave, ekacco puggalo ummujjitvā patigādhappatto hoti; idha pana, bhikkhave, ekacco puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.
“Kathañca, bhikkhave, puggalo sakiṃ nimuggo nimuggova hoti? Idha bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi. Evaṃ kho, bhikkhave, puggalo sakiṃ nimuggo nimuggova hoti.
“Kathañca, bhikkhave, puggalo ummujjitvā nimujjati? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe… sādhu ottappaṃ… sādhu vīriyaṃ … sādhu paññā kusalesu dhammesūti. Tassa sā saddhā neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa sā hirī …pe… tassa taṃ ottappaṃ… tassa taṃ vīriyaṃ… tassa sā paññā neva tiṭṭhati no vaḍḍhati hāyatiyeva. Evaṃ kho, bhikkhave, puggalo ummujjitvā nimujjati.
“Kathañca bhikkhave, puggalo ummujjitvā ṭhito hoti? Idha bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. Tassa sā saddhā neva hāyati no vaḍḍhati ṭhitā hoti. Tassa sā hirī …pe… tassa taṃ ottappaṃ… tassa taṃ vīriyaṃ… tassa sā paññā neva hāyati no vaḍḍhati ṭhitā hoti. Evaṃ kho, bhikkhave, puggalo ummujjitvā ṭhito hoti.
“Kathañca, bhikkhave, puggalo ummujjitvā vipassati viloketi? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Evaṃ kho, bhikkhave, puggalo ummujjitvā vipassati viloketi.
“Kathañca, bhikkhave, puggalo ummujjitvā patarati? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho, bhikkhave, puggalo ummujjitvā patarati.
“Kathañca, bhikkhave, puggalo ummujjitvā patigādhappatto hoti? Idha, bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, puggalo ummujjitvā patigādhappatto hoti.
“Kathañca, bhikkhave, puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo. Idha bhikkhave, ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu, sādhu hirī …pe… sādhu ottappaṃ… sādhu vīriyaṃ… sādhu paññā kusalesu dhammesūti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.
“Ime kho, bhikkhave, satta udakūpamā puggalā santo saṃvijjamānā lokasmin”ti. Pañcamaṃ.