經號:   
   (AN.7.12 更新)
增支部7集12經/煩惱潛在趨勢經第二(莊春江譯)
  「比丘們!梵行被住於為了七種煩惱潛在趨勢的捨斷、斷絕,哪七種?梵行被住於為了欲貪煩惱潛在趨勢的捨斷、斷絕,嫌惡煩惱潛在趨勢的……(中略)見煩惱潛在趨勢的……疑煩惱潛在趨勢的……慢煩惱潛在趨勢的……有貪煩惱潛在趨勢的……梵行被住於為了無明煩惱潛在趨勢的捨斷、斷絕,比丘們!梵行被住於為了這七種煩惱潛在趨勢的捨斷、斷絕。
  比丘們!當比丘的欲貪煩惱潛在趨勢被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物;嫌惡煩惱潛在趨勢……(中略)見煩惱潛在趨勢……疑煩惱潛在趨勢……慢煩惱潛在趨勢……有貪煩惱潛在趨勢……當比丘的無明煩惱潛在趨勢被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,比丘們!這被稱為比丘切斷渴愛,破壞結,從慢的完全止滅作苦的終結。」
AN.7.12/ 2. Dutiya-anusayasuttaṃ
   12. “Sattannaṃ, bhikkhave, anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ? Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighānusayassa …pe… diṭṭhānusayassa… vicikicchānusayassa… mānānusayassa… bhavarāgānusayassa… avijjānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.
   “Yato ca kho, bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Paṭighānusayo …pe… diṭṭhānusayo… vicikicchānusayo… mānānusayo… bhavarāgānusayo… avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):