AN.7.9/ 9. Pahānasuttaṃ
9. “Sattannaṃ bhikkhave, saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ? Anunayasaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighasaṃyojanassa …pe… diṭṭhisaṃyojanassa… vicikicchāsaṃyojanassa… mānasaṃyojanassa… bhavarāga-saṃyojanassa avijjāsaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, sattannaṃ saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Yato ca kho, bhikkhave, bhikkhuno anunayasaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ. Paṭighasaṃyojanaṃ …pe… diṭṭhisaṃyojanaṃ… vicikicchā-saṃyojanaṃ… mānasaṃyojanaṃ… bhavarāgasaṃyojanaṃ… avijjāsaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ. Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti. Navamaṃ.