AN.7.8/ 8. Saṃyojanasuttaṃ
8. “Sattimāni, bhikkhave, saṃyojanāni. Katamāni satta? Anunayasaṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ. Imāni kho, bhikkhave, satta saṃyojanānī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
「討好結」(Anunayasaṃyojanaṃ,另譯為「隨貪結,愛結」),菩提比丘長老英譯為「承諾的拘束」(The fetter of compliance,AN.7.8),Maurice Walshe先生英譯為「柔順的拘束」(complaisance fetter, DN.33)。按:《滿足希求》以「欲貪結」(kāmarāgasaṃyojanaṃ)解說。