增支部7集7經/郁伽經(莊春江譯)
那時,國王的大臣郁伽去見
世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的國王的大臣郁伽對世尊說這個:
「不可思議啊,
大德!
未曾有啊,大德!大德!這位羅哈那的彌迦羅多麼富裕、多麼大富、多麼大財富啊!」
「但,郁伽!羅哈那的彌迦羅多富裕、多大富、多大財富呢?」
「大德!黃金就有千萬,更不用說白銀。」
「郁伽!『存在這類財,我不說這些「不存在」』,郁伽!但,這些財與火、水、國王、盜賊、不可愛的繼承者們共通,郁伽!有這七種財不與火、水、國王、盜賊、不可愛的繼承者們共通,哪七個?信財、戒財、
慚財、
愧財、所聞財、施捨財、慧財,郁伽!這是七種財不與火、水、國王、盜賊、不可愛的繼承者們共通。」
「信財、戒財,慚與愧財,
所聞財與施捨,第七是慧財,
凡有這些財者,[不論]男或女,
他們說他是『不貧窮者』,他的活命是不空虛的。
因此有智慧者,憶念著
佛陀的教說,
你們應該從事信與戒,
淨信、法的看見。」
AN.7.7/ 7. Uggasuttaṃ
7. Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca–
“Acchariyaṃ bhante, abbhutaṃ, bhante! Yāva aḍḍho cāyaṃ, bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogo”ti. “Kīva aḍḍho panugga, migāro rohaṇeyyo, kīva mahaddhano, kīva mahābhogo”ti? “Sataṃ, bhante, satasahassānaṃ hiraññassa, ko pana vādo rūpiyassā”ti! “Atthi kho etaṃ, ugga, dhanaṃ netaṃ ‘natthī’ti vadāmīti Tañca kho etaṃ, ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi. Satta kho imāni, ugga, dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehi. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehīti.
“Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.
“Yassa ete dhanā atthi, itthiyā purisassa vā;
Sa ve mahaddhano loke, ajeyyo devamānuse.
“Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti. Sattamaṃ.