AN.7.3/ 3. Saṃkhittabalasuttaṃ
3. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… sattimāni bhikkhave, balāni. Katamāni satta? Saddhābalaṃ, vīriyabalaṃ, hirībalaṃ ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. Imāni kho, bhikkhave, satta balānīti.
“Saddhābalaṃ vīriyañca, hirī ottappiyaṃ balaṃ;
Satibalaṃ samādhi ca, paññā ve sattamaṃ balaṃ.
Etehi balavā bhikkhu, sukhaṃ jīvati paṇḍito.
“Yoniso vicine dhammaṃ, paññāyatthaṃ vipassati;
Pajjotasseva nibbānaṃ, vimokkho hoti cetaso”ti. Tatiyaṃ.