經號:   
   (AN.7.3 更新)
增支部7集3經/力的簡要經(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。……(中略)
  「比丘們!有這七力,哪七個?信力、活力之力力、力、念力、定力、慧力。比丘們!這些是七力。」
  「信力與活力,慚與愧力,
   念力與定,第七是慧,
   比丘以這些力,賢智者快樂地生活。
   如理檢擇法,以慧義理,
   如燈火之熄滅,那是心的解脫。」
AN.7.3/ 3. Saṃkhittabalasuttaṃ
   3. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… sattimāni bhikkhave, balāni. Katamāni satta? Saddhābalaṃ, vīriyabalaṃ, hirībalaṃ ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. Imāni kho, bhikkhave, satta balānīti.
  “Saddhābalaṃ vīriyañca, hirī ottappiyaṃ balaṃ;
  Satibalaṃ samādhi ca, paññā ve sattamaṃ balaṃ.
  Etehi balavā bhikkhu, sukhaṃ jīvati paṇḍito.
  “Yoniso vicine dhammaṃ, paññāyatthaṃ vipassati;
  Pajjotasseva nibbānaṃ, vimokkho hoti cetaso”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):