經號:   
   (AN.6.120-139 更新)
增支部6集120-139經/玻利葛經(莊春江譯)
  「比丘們!具備六法,玻利葛優婆塞……(中略)屋主須達多給孤獨……麻七迦三達的屋主質多………阿拉哇葛的如手……釋迦族的摩訶男……毘舍離的屋主郁伽……屋主郁伽德……蘇蠟巴桃……養子耆婆……屋主那拘羅的父親……屋主達哇更尼葛……屋主富蘭那……屋主梨師達多……屋主結合……屋主威者亞……屋主威若亞瑪希葛……屋主昧達德……優婆塞襪謝德……優婆塞阿哩得……優婆塞沙勒額在如來上已達到依止,成為不死看見者,作證不死後行動,哪六個?在不壞淨、在法上不壞淨、在僧團上不壞淨、在聖戒上不壞淨、在聖智上不壞淨、在聖解脫上不壞淨,比丘們!具備這六法,優婆塞沙勒額在如來上已達到依止,成為不死看見者,作證不死後行動。[AN.6.119]」
  沙門性品第十二[終了]。
AN.6.120-139/ 4- 23. Bhallikādisuttāni
   120-139. “Chahi, bhikkhave, dhammehi samannāgato bhalliko gahapati …pe… sudatto gahapati anāthapiṇḍiko… citto gahapati macchikāsaṇḍiko… hatthako āḷavako… mahānāmo sakko… uggo gahapati vesāliko… uggato gahapati… sūrambaṭṭho … jīvako komārabhacco… nakulapitā gahapati… tavakaṇṇiko gahapati… pūraṇo gahapati… isidatto gahapati… sandhāno gahapati… vicayo gahapati… vijayamāhiko gahapati… meṇḍako gahapati vāseṭṭho upāsako… ariṭṭho upāsako… sāraggo upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati. Katamehi chahi? Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi dhammehi samannāgato sāraggo upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatī”ti. Tevīsatimaṃ.
   Sāmaññavaggo dvādasamo.
漢巴經文比對(莊春江作):