經號:   
   (AN.6.103 更新)
增支部6集103經/已拔刀者經(莊春江譯)
  「比丘們!以看見六個效益的比丘就足以在一切諸行上作無限制後使苦想現起,哪六種?『在一切諸行上我的想將被現起,猶如在已拔刀的殺害者上、我的心意將從一切世間出去、我將成為在涅槃上寂靜的看見者、我的諸煩惱潛在趨勢將走到根除、我將成為應該被作的作者、大師將被我從有慈尊敬。』比丘們!以看見這六個效益的比丘就足以在一切諸行上作無限制後使苦想現起。」
AN.6.103/ 8. Ukkhittāsikasuttaṃ
   103. “Cha, bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetuṃ. Katame cha? ‘Sabbasaṅkhāresu ca me nibbidasaññā paccupaṭṭhitā bhavissati, seyyathāpi ukkhittāsike vadhake. Sabbalokā ca me mano vuṭṭhahissati, nibbāne ca santadassāvī bhavissāmi, anusayā ca me samugghātaṃ gacchissanti, kiccakārī ca bhavissāmi, satthā ca me pariciṇṇo bhavissati mettāvatāyā’ti. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetun”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):