AN.6.102/ 7. Anavatthitasuttaṃ
102. “Cha bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetuṃ. Katame cha? ‘Sabbasaṅkhārā ca me anavatthitā khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṃ bhavissati, saṃyojanā ca me pahānaṃ gacchissanti, paramena ca sāmaññena samannāgato bhavissāmī’ti. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetun”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
「不住立的」(anavatthitā, anavaṭṭhitato),菩提比丘長老英譯為「不持續的」(unlasting)。按:《滿足希求》以「無住立的;成為被破壞的後將現起」(avatthitāya rahitā, bhijjamānāva hutvā upaṭṭhahissantīti)解說。