AN.6.86/ 2. Āvaraṇasuttaṃ
86. “Chahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi Kammāvaraṇatāya samannāgato hoti, kilesāvaraṇatāya samannāgato hoti, vipākāvaraṇatāya samannāgato hoti, assaddho ca hoti, acchandiko ca, duppañño ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
“Chahi bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi? Na kammāvaraṇatāya samannāgato hoti, na kilesāvaraṇatāya samannāgato hoti, na vipākāvaraṇatāya samannāgato hoti, saddho ca hoti, chandiko ca, paññavā ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattan”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
「業的障礙」(Kammāvaraṇatāya),《滿足希求》以「五無間業」(pañcānantariyakammehi)解說,即:殺母、殺父、殺阿羅漢、出佛身血、破和合僧。又,《彌蘭王問經》說「犯波羅夷」形成現關的障礙(Abhisamayantarāyakara, Mi.24#7)。
「果報的障礙」(vipākāvaraṇatāya),《滿足希求》以「不善果報結生或善果報無因結生」(akusalavipākapaṭisandhiyā vā kusalavipākehi ahetukapaṭisandhiyā vāti.)解說。按:這二種都是缺乏慧根的眾生。