經號:   
   (AN.6.39 更新)
增支部6集39經/因由經(莊春江譯)
  「比丘們!有這三個諸業的因由,哪三個?貪是諸業集的因由、瞋是諸業集的因由、癡是諸業集的因由。比丘們!無貪不從貪集起,比丘們!反而貪就從貪集起;比丘們!無瞋不從瞋集起,比丘們!反而瞋就從瞋集起;比丘們!無癡不從癡集起,比丘們!反而癡就從癡集起;比丘們!非以貪生的業、瞋生的業、癡生的業天被知道、人被知道,或任何善趣被知道,比丘們!反而以貪生的業、瞋生的業、癡生的業地獄被知道、畜生界被知道、餓鬼界被知道,或任何惡趣被知道。比丘們!這是三個業集的因由。
  比丘們!有這三個諸業集的因由,哪三個?無貪是諸業集的因由、無瞋是諸業集的因由、無癡是諸業集的因由。比丘們!貪不從無貪集起,比丘們!反而無貪就從無貪集起;比丘們!瞋不從無瞋集起,比丘們!反而無瞋就從無瞋集起;比丘們!癡不從無癡集起,比丘們!反而無癡就從無癡集起;比丘們!非以無貪生的業、無瞋生的業、無癡生的業地獄被知道、畜生界被知道、餓鬼界被知道,或任何惡趣被知道,比丘們!反而以無貪生的業、無瞋生的業、無癡生的業天被知道、人被知道,或任何善趣被知道。比丘們!這是三個諸業集的因由。」
AN.6.39/ 9. Nidānasuttaṃ
   39. “Tīṇimāni bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na, bhikkhave, lobhā alobho samudeti; atha kho, bhikkhave, lobhā lobhova samudeti. Na, bhikkhave, dosā adoso samudeti; atha kho, bhikkhave, dosā dosova samudeti. Na, bhikkhave, mohā amoho samudeti; atha kho, bhikkhave, mohā mohova samudeti. Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati tiracchānayoni paññāyati pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāya.
   “Tīṇimāni, bhikkhave, nidānāni kammānaṃ samudayāya. Katamāni tīṇi? Alobho nidānaṃ kammānaṃ samudayāya, adoso nidānaṃ kammānaṃ samudayāya, amoho nidānaṃ kammānaṃ samudayāya. Na, bhikkhave, alobhā lobho samudeti; atha kho, bhikkhave, alobhā alobhova samudeti. Na, bhikkhave, adosā doso samudeti; atha kho, bhikkhave, adosā adosova samudeti. Na, bhikkhave, amohā moho samudeti; atha kho, bhikkhave, amohā amohova samudeti. Na, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati tiracchānayoni paññāyati pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo. Atha kho, bhikkhave, alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Imāni kho, bhikkhave, tīṇi nidānāni kammānaṃ samudayāyā”ti. Navamaṃ.
漢巴經文比對(莊春江作):