AN.6.24/ 4. Himavantasuttaṃ
24. “Chahi, bhikkhave, dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya, ko pana vādo chavāya avijjāya! Katamehi chahi? Idha, bhikkhave, bhikkhu samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya, ko pana vādo chavāya avijjāyā”ti! Catutthaṃ.