經號:   
   (AN.6.7 更新)
增支部6集7經/駿馬經第三(莊春江譯)
  「比丘們!具備六支為國王的賢駿馬、適合國王的、能被國王使用的,就名為『國王的一部分』,哪六個?比丘們!這裡,國王的賢駿馬是對色能忍耐者、對聲音能忍耐者、對氣味能忍耐者、對味道能忍耐者、對所觸能忍耐者、是具足快速者,比丘們!具備這六支為國王的賢駿馬、適合國王的、能被國王使用的,就名為『國王的一部分』。
  同樣的,比丘們!具備六法的比丘應該被奉獻……(中略)為世間的無上福田,哪六個?比丘們!這裡,比丘是對色能忍耐者……(中略)對法能忍耐者,比丘們!具備六法的比丘應該被奉獻……(中略)為世間的無上福田。」
AN.6.7/ 7. Tatiya-ājānīyasuttaṃ
   7. “Chahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi? Idha, bhikkhave, rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, javasampanno ca hoti. Imehi kho, bhikkhave, chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.
   “Evamevaṃ kho, bhikkhave, chahi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi? Idha, bhikkhave, bhikkhu khamo hoti rūpānaṃ …pe… khamo dhammānaṃ. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṃ puññakkhettaṃ lokassā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):