經號:
(AN.5.303 更新)
3.貪中略[品]
增支部5集303經
(莊春江譯)
「
比丘
們!為了貪的證智,有五法應該被
修習
,哪五個呢?不淨想、
死想
、
過患
想、在食物上厭逆想、在世間一切上不樂想,比丘們!為了貪的證智,這五法應該被修習。」
3. Rāgapeyyālaṃ
AN.5.303
303. “Rāgassa bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā”ti.
漢巴經文比對
(莊春江作):