AN.5.265-271/ 15- 21. Aparadutiyajhānasuttādisattakaṃ
265-271. “Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ– ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
“Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ– ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātun”ti. Ekavīsatimaṃ.
Upasampadāvaggo chaṭṭho.