AN.5.245/ 5. Dutiyaduccaritasuttaṃ
245. “Pañcime, bhikkhave, ādīnavā duccarite. Katame pañca? Attāpi attānaṃ upavadati; anuvicca viññū garahanti; pāpako kittisaddo abbhuggacchati; saddhammā vuṭṭhāti; asaddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ādīnavā duccarite.
“Pañcime, bhikkhave, ānisaṃsā sucarite. Katame pañca? Attāpi attānaṃ na upavadati; anuvicca viññū pasaṃsanti; kalyāṇo kittisaddo abbhuggacchati; asaddhammā vuṭṭhāti; saddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ānisaṃsā sucarite”ti. Pañcamaṃ.