AN.5.240/ 10. Dutiyamacchariyasuttaṃ
240. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
“Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; na dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge”ti. Dasamaṃ.
Āvāsikavaggo catuttho.
Tassuddānaṃ–
Āvāsiko piyo ca sobhano, bahūpakāro anukampako ca.
Tayo avaṇṇārahā ceva, macchariyā duvepi cāti .