AN.5.239/ 9. Paṭhamamacchariyasuttaṃ
239. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; saddhādeyyaṃ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; saddhādeyyaṃ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge”ti. Navamaṃ.