經號:   
   (AN.5.238 更新)
增支部5集238經/不值得稱讚者經第三(莊春江譯)
  「比丘們!具備五法的常住(舊住)比丘這樣如被運送、被置於地獄,哪五個?不隨知、不深解後稱讚不值得稱讚者;不隨知、不深解後不稱讚值得稱讚者;是對住處的慳吝者;是對家的慳吝者;是對利得的慳吝者,比丘們!具備這五法的常住比丘這樣如被運送、被置於地獄。
  比丘們!具備五法的常住比丘這樣如被運送、被置於天界,哪五個?隨知、深解後不稱讚不值得稱讚者;隨知、深解後稱讚值得稱讚者;是對住處的不慳吝者;是對家的不慳吝者;是對利得的不慳吝者,比丘們!具備這五法的常住比丘這樣如被運送、被置於天界。」
AN.5.238/ 8. Tatiya-avaṇṇārahasuttaṃ
   238. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati; āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.
   “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati na āvāsamaccharī hoti; na kulamaccharī hoti na lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):