AN.5.226/ 6. Dutiyakulūpakasuttaṃ
226. “Pañcime, bhikkhave, ādīnavā kulūpakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato. Katame pañca? Mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ pāṭikaṅkhaṃ – ‘anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati’. Ime kho, bhikkhave, pañca ādīnavā kulūpakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato”ti. Chaṭṭhaṃ.