AN.5.223/ 3. Atinivāsasuttaṃ
223. “Pañcime bhikkhave, ādīnavā atinivāse. Katame pañca? Bahubhaṇḍo hoti bahubhaṇḍasannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraṇīyo byatto kiṃkaraṇīyesu, saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena, tamhā ca āvāsā pakkamanto sāpekkho pakkamati. Ime kho, bhikkhave, pañca ādīnavā atinivāse.
“Pañcime, bhikkhave, ānisaṃsā samavatthavāse. Katame pañca? Na bahubhaṇḍo hoti na bahubhaṇḍasannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraṇīyo na byatto kiṃkaraṇīyesu, asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena, tamhā ca āvāsā pakkamanto anapekkho pakkamati. Ime kho, bhikkhave, pañca ānisaṃsā samavatthavāse”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
「關於過於久住處」(atinivāse,逐字譯為「過於+住所」),菩提比丘長老英譯為「居住[在同一個地方]太久」(in residing too long [in the same place])。
「罣礙地」(sāpekkho,原意為「有期待的」),菩提比丘長老英譯為「充滿關切」(full of concern)。
「關於限制居住處」(samavatthavāse),菩提比丘長老英譯為「以均衡期間居住[在同一個地方]」(in residing for a balanced period [in the same place])。按:《滿足希求》與註疏對此字沒有解說,今以samavattavāse解讀。