經號:   
   (AN.5.210 更新)
增支部5集210經/念已忘失經(莊春江譯)
  「比丘們!當念已忘失地、不正知地進入睡眠時,有這五種過患,哪五種?睡不好、不好醒、作惡夢(見惡夢)、天神不守護、精液(不淨)被流出,比丘們!當念已忘失地、不正知地進入睡眠時,這是五種過患。
  比丘們!當念已現起地、正知地進入睡眠時,有這五種效益,哪五種?好睡、好醒、不作惡夢、天神守護、精液不被流出,比丘們!當念已現起地、正知地進入睡眠時,這是五種效益。」
  金毘羅品第一,其攝頌
  「金毘羅、法的聽聞,駿馬、力、荒蕪,
   繫縛、粥、齒木,歌、念已忘失。」
AN.5.210/ 10. Muṭṭhassatisuttaṃ
   210. “Pañcime, bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato Katame pañca? Dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati. Ime kho, bhikkhave, pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato.
   “Pañcime, bhikkhave, ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato. Katame pañca? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati devatā rakkhanti, asuci na muccati. Ime kho, bhikkhave, pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato”ti. Dasamaṃ.
  Kimilavaggo paṭhamo.
   Tassuddānaṃ–
   Kimilo dhammassavanaṃ, ājānīyo balaṃ khilaṃ;
   Vinibandhaṃ yāgu kaṭṭhaṃ, gītaṃ muṭṭhassatinā cāti.
漢巴經文比對(莊春江作):