經號:   
   (AN.5.194 更新)
增支部5集194經/葛拉那巴利經(莊春江譯)
  有一次世尊住在毘舍離大林重閣講堂。
  當時,葛拉那巴利婆羅門為離車人工作,葛拉那巴利婆羅門看見正從遠處到來的賓其亞尼婆羅門。看見後,對賓其亞尼婆羅門說這個:
  「那麼,賓其亞尼尊師中午從哪裡來呢?」
  「先生!我從沙門喬達摩面前來。」
  「賓其亞尼尊師!對沙門喬達摩的聰明慧,你怎麼想它?我想他是賢智者。」
  「先生!我是誰啊,會知道沙門喬達摩的聰明慧?確實有像沙門喬達摩的聰明慧那樣的人才能知道。」
  「賓其亞尼尊師確實以崇高的讚賞稱讚沙門喬達摩。」
  「先生!我是誰啊,能稱讚沙門喬達摩?喬達摩尊師被天-人們中最上的稱讚者稱讚。」
  「看見什麼理由賓其亞尼尊師對沙門喬達摩是極淨信者呢?」
  「先生!猶如已滿足最上味道的男子不熱望其他低劣味道。同樣的,先生!只要聽聞那位喬達摩尊師的法:修多羅或祇夜或記說或未曾有法,此後就不熱望其他沙門、婆羅門的議論。
  先生!猶如被飢餓虛弱折磨的男子如果得到蜜丸,無論他嘗哪裡,都只會得到甘美與美味。同樣的,先生!只要聽聞那位喬達摩尊師的法:修多羅或祇夜或記說或未曾有法,此後就得到滿足;得到心的淨信
  先生!猶如男子如果得到檀香杖:黃檀香的或赤檀香的,只要他能聞:底部或中間或頂部,都只得到芳香的氣味。同樣的,先生!只要聽聞那位喬達摩尊師的法:修多羅或祇夜或記說或未曾有法,此後就得到欣悅;得到喜悅。
  先生!猶如有生病的、受苦的、重病的男子,好醫師能為他立即除去疾病。同樣的,先生!只要聽聞那位喬達摩尊師的法:修多羅或祇夜或記說或未曾有法,此後愁悲苦憂絕望滅沒。
  先生!猶如有清澈水的、悅意水的、冷水的、透明水的、美麗堤岸的、能被喜樂的蓮花池,那時,被熱壓迫、被熱折磨、疲累、乾透了、口渴的男子走來,他跳入那個蓮花池後,沐浴、喝飲,會使一切苦惱、疲勞、焦熱止息。同樣的,先生!只要聽聞那位喬達摩尊師的法:修多羅或祇夜或記說或未曾有法,此後使一切苦惱、疲勞、焦熱止息。」
  在這麼說時,葛拉那巴利婆羅門從座位起來後,置(作)上衣到一邊肩膀後,右膝蓋觸地、向世尊所在處合掌鞠躬,接著吟出優陀那三次:
  「禮敬那位世尊、阿羅漢遍正覺者
   對那位世尊、阿羅漢、遍正覺者禮敬。
   對那位世尊、阿羅漢、遍正覺者禮敬。
  太偉大了,賓其亞尼先生!太偉大了,賓其亞尼先生!賓其亞尼先生!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被賓其亞尼先生以種種法門說明。賓其亞尼先生!這個我歸依喬達摩尊師、法、比丘僧團,請賓其亞尼尊師記得我為優婆塞,從今天起已終生歸依。」
AN.5.194/ 4. Kāraṇapālīsuttaṃ
   194. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena kāraṇapālī brāhmaṇo licchavīnaṃ kammantaṃ kāreti. Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova āgacchantaṃ; disvā piṅgiyāniṃ brāhmaṇaṃ etadavoca–
   “Handa, kuto nu bhavaṃ piṅgiyānī āgacchati divā divassā”ti? “Itohaṃ, bho, āgacchāmi samaṇassa gotamassa santikā”ti. “Taṃ kiṃ maññati bhavaṃ, piṅgiyānī, samaṇassa gotamassa paññāveyyattiyaṃ? Paṇḍito maññe”ti? “Ko cāhaṃ, bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi! Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyā”ti! “Uḷārāya khalu bhavaṃ, piṅgiyānī, samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī”ti. “Ko cāhaṃ, bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi! Pasatthappasatthova so bhavaṃ gotamo seṭṭho devamanussānan”ti. “Kiṃ pana bhavaṃ, piṅgiyānī, atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno”ti?
   “Seyyathāpi, bho, puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti– yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato na aññesaṃ puthusamaṇabrāhmaṇappavādānaṃ piheti.
   “Seyyathāpi, bho, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya. So yato yato sāyetha, labhateva sādurasaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato labhateva attamanataṃ, labhati cetaso pasādaṃ.
   “Seyyathāpi, bho, puriso candanaghaṭikaṃ adhigaccheyya– haricandanassa vā lohitacandanassa vā. So yato yato ghāyetha– yadi mūlato, yadi majjhato, yadi aggato– adhigacchateva surabhigandhaṃ asecanakaṃ; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti– yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato adhigacchati pāmojjaṃ adhigacchati somanassaṃ.
   “Seyyathāpi, bho, puriso ābādhiko dukkhito bāḷhagilāno. Tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya; evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṃ gacchanti.
   “Seyyathāpi bho, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito So taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya. Evamevaṃ kho, bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti– yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī”ti.
   Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi–
  “Namo tassa bhagavato arahato sammāsambuddhassa;
  Namo tassa bhagavato arahato sammāsambuddhassa.
  Namo tassa bhagavato arahato sammāsambuddhassā”ti
   “Abhikkantaṃ, bho piṅgiyāni, abhikkantaṃ, bho piṅgiyāni!
   Seyyathāpi, bho piṅgiyāni, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito. Esāhaṃ, bho piṅgiyāni, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ piṅgiyānī dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Catutthaṃ.
漢巴經文比對(莊春江作):