經號:   
   (AN.5.168 更新)
增支部5集168經/戒經(莊春江譯)
  在那裡,尊者舍利弗召喚比丘們:「學友們!對破戒者、戒壞失者,正定是近因被破壞的;在沒有正定時,對正定壞失者,如實智見是近因被破壞的;在沒有如實智見時,對如實智見壞失者,離貪是近因被破壞的;在沒有厭、離貪時,對厭、離貪壞失者,解脫智見是近因被破壞的。學友們!猶如枝葉壞失的樹木,它的外皮既不來到完整,內皮也……(中略)膚材也……心材也不來到完整。同樣的,學友們!對破戒者、戒壞失者,正定是近因被破壞的;在沒有正定時,對正定壞失者,如實智見是近因被破壞的;在沒有如實智見時,對如實智見壞失者,厭、離貪是近因被破壞的;在沒有厭、離貪時,對厭、離貪壞失者,解脫智見是近因被破壞的。
  學友們!對持戒者、戒具足者,正定是近因具足的;在有正定時,對正定具足者,如實智見是近因具足的;在有如實智見時,對如實智見具足者,厭、離貪是近因具足的;在有厭、離貪時,對厭、離貪具足者,解脫智見是近因具足的。學友們!猶如枝葉具足的樹木,它的外皮既來到完整,內皮也……(中略)膚材也……心材也來到完整。同樣的,學友們!對持戒者、戒具足者,正定是近因具足的;在有正定時,對正定具足者,如實智見是近因具足的;在有如實智見時,對如實智見具足者,厭、離貪是近因具足的;在有厭、離貪時,對厭、離貪具足者,解脫智見是近因具足的。」[AN.5.24]
AN.5.168/ 8. Sīlasuttaṃ
   168. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi …pe… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
   “Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassana-sampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāga-sampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho, sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi …pe… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanan”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):