經號:   
   (AN.5.154 更新)
增支部5集154經/正法的消失經第一(莊春江譯)
  「比丘們!有這五法,轉起正法的混亂、消失,哪五個?比丘們!這裡,比丘們不恭敬地聽法;不恭敬地學習法;不恭敬地憶持法;不恭敬地審察所憶持法之道理;知道道理、知道法後,不恭敬地法、隨法地實行,比丘們!這是五法,轉起正法的混亂、消失。
  比丘們!有這五法,轉起正法的存續、不混亂、不消失,哪五個?比丘們!這裡,比丘們恭敬地聽法;恭敬地學習法;恭敬地憶持法;恭敬地審察所憶持法之道理;知道道理、知道法後,恭敬地法、隨法地實行,比丘們!這是五法,轉起正法的存續、不混亂、不消失。」
AN.5.154/ 4. Paṭhamasaddhammasammosasuttaṃ
   154. “Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū na sakkaccaṃ dhammaṃ suṇanti, na sakkaccaṃ dhammaṃ pariyāpuṇanti, na sakkaccaṃ dhammaṃ dhārenti, na sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
   “Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhū sakkaccaṃ dhammaṃ suṇanti, sakkaccaṃ dhammaṃ pariyāpuṇanti, sakkaccaṃ dhammaṃ dhārenti, sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):