增支部5集144經/低耿達伎經(莊春江譯)
有一次,
世尊住在娑雞多城的低耿達伎林園。
在那裡,世尊召喚
比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!比丘能時常在無厭逆上住於有厭逆想的,
那就好了!比丘們!比丘能時常
在厭逆上住於無厭逆想的,那就好了!比丘們!比丘能時常在不厭逆與厭逆上住於厭逆想,那就好了!比丘們!比丘能時常在厭逆與無厭逆上住於無厭逆想的,那就好了!比丘們!比丘能時常在厭逆與不厭逆兩者上都避免後,住於
平靜的、具念的、正知的,那就好了!
比丘們!比丘
緣於什麼利益應該在無厭逆上住於有厭逆想的呢?『不要我在能被染的法上生起貪。』比丘們!比丘緣於這個利益應該在無厭逆上住於有厭逆想的。
比丘們!比丘緣於什麼利益應該在厭逆上住於無厭逆想的呢?『不要我在能被瞋的法上生起瞋。』比丘緣於這個利益應該在厭逆上住於無厭逆想的。
比丘們!比丘緣於什麼利益應該在不厭逆上與厭逆上住於厭逆想呢?『不要我在能被染的法上生起貪;不要我在能被瞋的法上生起瞋。』比丘緣於這個利益應該在不厭逆上與厭逆上住於厭逆想。
比丘們!比丘緣於什麼利益應該在厭逆上與不厭逆上住於不厭逆想呢?『不要我在能被瞋的法上生起瞋;不要我在能被染的法上生起貪。』比丘緣於這個利益應該在厭逆上與不厭逆上住於不厭逆想。
比丘們!比丘緣於什麼利益應該在厭逆與不厭逆兩者上都避免後住於平靜,是具念的、正知的呢?『無論何處、無論如何、無論何事,不要我在能被染的法上生起貪;無論何處、無論如何、無論何事,不要我在能被瞋的法上生起瞋;無論何處、無論如何、無論何事,不要我在能被變癡的法上生起癡。』比丘緣於這個利益應該在厭逆與不厭逆兩者上都避免後住於平靜,是具念的、正知的。」
AN.5.144/ 4. Tikaṇḍakīsuttaṃ
144. Ekaṃ samayaṃ bhagavā sākete viharati tikaṇḍakīvane. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle paṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno.
“Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādī’ti– idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya.
“Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādī’ti– idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya.
“Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādi, mā me dosanīyesu dhammesu doso udapādī’ti– idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya.
“Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādi, mā me rajanīyesu dhammesu rāgo udapādī’ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya.
“Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya? ‘Sato sampajāno mā me kvacani katthaci kiñcanaṃ rajanīyesu dhammesu rāgo udapādi, mā me kvacani katthaci kiñcanaṃ dosanīyesu dhammesu doso udapādi, mā me kvacani katthaci kiñcanaṃ mohanīyesu dhammesu moho udapādī’ti– idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno”ti. Catutthaṃ.