AN.5.127/ 7. Vapakāsasuttaṃ
127. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ.
“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi? Idha bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena nekkhammasaṅkappa-bahulo ca viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsitun”ti. Sattamaṃ.