經號:   
   (AN.5.123 更新)
增支部5集123經/看護者經第一(莊春江譯)
  「比丘們!具備五法的病人是難看護者,哪五個?他是不適當的行為者、他不知道有益的量、他是不吃藥者、他是對願病人有益的看護者不如實作病情披露者:當進步時[表示]:『他進步』,或當退步時[表示]:『他退步』,或當停滯時[表示]:『他停滯』、他是對已生起苦的、激烈的、猛烈的、強烈的、不愉快的、不合意、奪命的身體感受之不忍住者。比丘們!具備這五法的病人是難看護者。
  比丘們!具備五法的病人是易看護者,哪五個?他是適當的行為者、他知道有益的量、他是吃藥者、他是對願病人有益的看護者如實作病情披露者:當進步時[表示]:『他進步』,或當退步時[表示]:『他退步』,或當停滯時[表示]:『他停滯』、他是對已生起苦的、激烈的、猛烈的、強烈的、不愉快的、不合意、奪命的身體感受之忍住者。比丘們!具備這五法的病人是易看護者。」

附錄:
摩訶僧祇律(明雜誦跋渠法之六)(莊春江標點)
  病人成就五法難看,何等五?不能服隨病藥隨病食、不從看病人語、病增損不知、苦痛不能忍苦、懈怠無慧,是名五法病人難看。
  病人成就五法易看,何等五?能服隨病藥隨病食、隨看病人語、人問知病增損、能忍苦痛、精進有慧,是名五法病人易看。
AN.5.123/ 3. Paṭhama-upaṭṭhākasuttaṃ
   123. “Pañcahi, bhikkhave, dhammehi samannāgato gilāno dūpaṭṭhāko hoti. Katamehi pañcahi? Asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ nappaṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa na yathābhūtaṃ ābādhaṃ āvikattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.
   “Pañcahi, bhikkhave, dhammehi samannāgato gilāno sūpaṭṭhāko hoti. Katamehi pañcahi? Sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):