經號:   
   (AN.5.121 更新)
(13) 3.病人品
增支部5集121經/病人經(莊春江譯)
  有一次世尊住在毘舍離大林重閣講堂。
  那時,世尊傍晚時,從獨坐出來,去醫務所。世尊看見某位贏弱的病比丘。看見後,在設置的座位坐下。坐下後,世尊召喚比丘們:
  「比丘們!凡任何贏弱的病比丘不放捨五法者,他的這個能被預期:『不久就以諸的滅盡,以證智自作證後,在當生中將進入後住於無漏心解脫慧解脫。』哪五個?比丘們!這裡,比丘住於在身上隨看著不淨、在食物上厭逆想、在世間一切上不樂想、在一切諸行上隨看著無常,又,死想於自身內已被善建立,比丘們!凡任何贏弱的病比丘不放捨這五法者,他的這個能被預期:『不久就以諸漏的滅盡,以證智自作證後,在當生中將進入後住於無漏心解脫、慧解脫。』」
(13) 3. Gilānavaggo
AN.5.121/ 1. Gilānasuttaṃ
   121. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami. Addasā kho bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ; disvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi–
   “Yaṃ kiñci, bhikkhave, bhikkhuṃ dubbalaṃ gilānakaṃ pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ– ‘nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī’”ti.
   “Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Yaṃ kiñci, bhikkhave, bhikkhuṃ dubbalaṃ gilānakaṃ ime pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ – ‘nacirasseva āsavānaṃ khayā …pe… sacchikatvā upasampajja viharissatī’”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):