經號:   
   (AN.5.102 更新)
增支部5集102經/不信任經(莊春江譯)
  「比丘們!具備五法的比丘被不信任、被懷疑為『惡比丘』,即使連不動搖法者,哪五個?比丘們!這裡,比丘是妓女行處(行境)者,或是寡婦行處者,或是年長少女行處者,或是被去勢的人行處者,或是比丘尼行處者,比丘們!具備這五法的比丘被不信任、被懷疑為『惡比丘』,即使連不動搖法者。」
AN.5.102/ 2. Ussaṅkitasuttaṃ
   102. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhūti api akuppadhammopi. Katamehi pañcahi? Idha, bhikkhave, bhikkhu vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikāgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti.
   “Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti pāpabhikkhūti api akuppadhammopī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「妓女行處(行境)」(vesiyāgocaro),菩提比丘長老英譯為「經常訪問妓女們」(often visits prostitutes)。