經號:   
   (AN.5.101 更新)
3.第三個五十則
(11) 1.樂住品
增支部5集101經/怯怖經(莊春江譯)
  「比丘們!有這五種造作有學無畏之法,哪五種?比丘們!這裡,比丘是有信者、是持戒者、是多聞者、是活力已發動者、是有慧者。
  比丘們!凡無信者有的怯怖,有信者不存在,因此,這是造作有學無畏之法。
  比丘們!凡破戒者有的怯怖,持戒者不存在,因此,這是造作有學無畏之法。
  比丘們!凡少聞者有的怯怖,多聞者不存在,因此,這是造作有學無畏之法。
  比丘們!凡懈怠者有的怯怖,活力已發動者不存在,因此,這是造作有學無畏之法。
  比丘們!凡劣慧者有的怯怖,有慧者不存在,因此,這是造作有學無畏之法。
  比丘們!這是五種造作有學無畏之法。」
3. Tatiyapaṇṇāsakaṃ
(11) 1. Phāsuvihāravaggo
AN.5.101/ 1. Sārajjasuttaṃ
   101. “Pañcime bhikkhave, sekhavesārajjakaraṇā dhammā. Katame pañca? Idha, bhikkhave, bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, paññavā hoti.
   “Yaṃ, bhikkhave, assaddhassa sārajjaṃ hoti, saddhassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.
   “Yaṃ, bhikkhave, dussīlassa sārajjaṃ hoti, sīlavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.
   “Yaṃ, bhikkhave, appassutassa sārajjaṃ hoti, bahussutassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.
   “Yaṃ, bhikkhave, kusītassa sārajjaṃ hoti, āraddhavīriyassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.
   “Yaṃ, bhikkhave, duppaññassa sārajjaṃ hoti, paññavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo. Ime kho, bhikkhave, pañca sekhavesārajjakaraṇā dhammā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):