經號:   
   (AN.5.96 更新)
增支部5集96經/持聞者經(莊春江譯)
  「比丘們!具備五法練習入出息念的比丘不久就洞察不動搖的,哪五個?比丘們!這裡,比丘是少事情者、少工作者,在活命諸必需品上是易養者、易滿足者;是少食者、不飽食的實行者;是少睡眠者、清醒的實行者;是多聞者、所聽聞的憶持者、所聽聞的蓄積者,凡那些開頭是善的、中間是善的、結尾是善的;有意義的有文字的諸法:那些宣說完全圓滿、遍純淨的梵行,像這樣的諸法被他多聞、被憶持、被言語累積被心隨觀察被見善貫通;他省察關於解脫心,比丘們!具備這五法練習入出息念的比丘不久就洞察不動搖的。」
AN.5.96/ 6. Sutadharasuttaṃ
   96. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ āsevanto nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ āsevanto nacirasseva akuppaṃ paṭivijjhatī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):