經號:   
   (AN.5.94 更新)
增支部5集94經/安樂住經(莊春江譯)
  「比丘們!有這五種安樂住,哪五種?比丘們!這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪,從尋與伺的平息……(中略)進入後住於……第二禪……第三禪……進入後住於……第四禪;以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫,比丘們!這是五種安樂住。」
AN.5.94/ 4. Phāsuvihārasuttaṃ
   94. “Pañcime bhikkhave, phāsuvihārā. Katame pañca? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, pañca phāsuvihārā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):