經號:   
   (AN.5.72 更新)
增支部5集72經/心解脫果經第二(莊春江譯)
  「比丘們!有這五法,已修習、已多作,有心解脫果與心解脫果的效益;有慧解脫果與慧解脫果的效益,哪五個?無常想,在無常上苦想,在苦上無我想、捨斷想、離貪想,比丘們!這是五法,已修習、已多作,有心解脫果與心解脫果的效益;有慧解脫果與慧解脫果的效益。
  比丘們!當比丘是心解脫者與慧解脫者,比丘們!這被稱為比丘是『拔起門閂者』,及『填滿溝渠者』,及『拔除柱子者』,及『無門閂者』,及『降下旗幟的、卸下負擔的、離結縛的聖者』。
  比丘們!而怎樣比丘是拔起門閂者?比丘們!這裡,比丘的無明已被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物,比丘們!這樣,比丘是拔起門閂者。
  比丘們!而怎樣比丘是填滿溝渠者?比丘們!這裡,比丘的再有的出生輪迴已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,比丘們!這樣,比丘是填滿溝渠者。
  比丘們!而怎樣比丘是拔除柱子者?比丘們!這裡,比丘的渴愛已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,比丘們!這樣,比丘是拔除柱子者。
  比丘們!而怎樣比丘是無門閂者?比丘們!這裡,比丘的五下分結已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,比丘們!這樣,比丘是無門閂者。
  比丘們!而怎樣比丘是降下旗幟的、卸下負擔的、離結縛的聖者?比丘們!這裡,比丘的我是之慢已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,比丘們!這樣,比丘是降下旗幟的、卸下負擔的、離結縛的聖者。」[MN.22, 245段, AN.5.71]
AN.5.72/ 2. Dutiyacetovimuttiphalasuttaṃ
   72. “Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Katame pañca? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā– ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Yato kho, bhikkhave, bhikkhu cetovimutto ca hoti paññāvimutto ca– ayaṃ vuccati, bhikkhave, ‘bhikkhu ukkhittapaligho itipi, saṃkiṇṇaparikho itipi, abbūḷhesiko itipi, niraggaḷo itipi, ariyo pannaddhajo pannabhāro visaṃyutto itipi’”.
   “Kathañca, bhikkhave, bhikkhu ukkhittapaligho hoti? Idha, bhikkhave, bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu ukkhittapaligho hoti.
   “Kathañca, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti? Idha bhikkhave, bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu saṃkiṇṇaparikho hoti.
   “Kathañca, bhikkhave, bhikkhu abbūḷhesiko hoti? Idha, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evaṃ kho, bhikkhave, bhikkhu abbūḷhesiko hoti.
   “Kathañca, bhikkhave, bhikkhu niraggaḷo hoti? Idha, bhikkhave, bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṃkatāni āyatiṃ anuppādadhammāni. Evaṃ kho, bhikkhave, bhikkhu niraggaḷo hoti.
   “Kathañca, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):