AN.5.64/ 4. Dutiyavaḍḍhisuttaṃ
64. “Pañcahi bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati– imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassā”ti.
“Saddhāya sīlena ca yā pavaḍḍhati,
Paññāya cāgena sutena cūbhayaṃ.
Sā tādisī sīlavatī upāsikā,
Ādīyatī sāramidheva attano”ti. Catutthaṃ.