經號:   
   (AN.5.47 更新)
增支部5集47經/財經(莊春江譯)
  「比丘們!有這五種財,哪五種?信財、戒財、所聞財、施捨財、慧財。
  比丘們!而什麼是信財?比丘們!這裡,聖弟子是有信者,相信如來的:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』比丘們!這被稱為信財。
  比丘們!而什麼是戒財?比丘們!這裡,聖弟子是離殺生者……(中略)是離榖酒、果酒、酒放逸處者,比丘們!這被稱為戒財。
  比丘們!而什麼是所聞財?比丘們!這裡,聖弟子是多聞者……(中略)被見善貫通,比丘們!這被稱為所聞財。
  比丘們!而什麼是施捨財?比丘們!這裡,聖弟子是以離慳垢之心住於在家,是自由施捨者,以親手施與的,樂於棄捨的,回應乞求,樂於布施物均分者,比丘們!這被稱為施捨財。
  比丘們!而什麼是慧財?比丘們!這裡,聖弟子是有慧者,具備導向生起與滅沒、聖、洞察、導向苦的完全滅盡之慧,比丘們!這被稱為慧財。比丘們!這是五種財。」
  「該者在如來上有信:不動的、善住立的,
   以及該者有善戒:聖者喜愛的、讚賞的。
   該者在僧團上有淨信,且見成為正直者,
   他們說他是『不貧窮者』,他的活命是不空虛的。
   因此對信與戒,對淨信、法的看見,
   有智慧者應該實踐,憶念諸佛的教說者。[SN.11.14, AN.4.52]」
AN.5.47/ 7. Dhanasuttaṃ
   47. “Pañcimāni, bhikkhave, dhanāni. Katamāni pañca? Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.
   “Katamañca, bhikkhave, saddhādhanaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ– ‘itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavā’ti. Idaṃ vuccati, bhikkhave, saddhādhanaṃ.
   “Katamañca bhikkhave, sīladhanaṃ? Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānāpaṭivirato hoti. Idaṃ vuccati, bhikkhave, sīladhanaṃ.
   “Katamañca, bhikkhave, sutadhanaṃ? Idha, bhikkhave, ariyasāvako bahussuto hoti …pe… diṭṭhiyā suppaṭividdho. Idaṃ vuccati, bhikkhave, sutadhanaṃ.
   “Katamañca, bhikkhave, cāgadhanaṃ? Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati, bhikkhave, cāgadhanaṃ.
   “Katamañca, bhikkhave, paññādhanaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññādhanaṃ. Imāni kho, bhikkhave, pañca dhanānī”ti.
  “Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
  Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
  “Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
  Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
  “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
  Anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti. Sattamaṃ.
漢巴經文比對(莊春江作):