經號:   
   (AN.5.41 更新)
5.木達王品
增支部5集41經/利用經(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,屋主給孤獨去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的屋主給孤獨說這個:
  「屋主!有這五種財富利用,哪五種?
  屋主!這裡,聖弟子以活力的努力所得,以腕力所積聚,以流汗所得,如法所得的如法利得財富使自己快樂、喜悅、適當地維持快樂;使父母快樂、喜悅、適當地維持快樂;使妻兒、奴僕、工人、傭人快樂、喜悅、適當地維持快樂,這是第一個財富利用。
  再者,屋主!聖弟子以活力的努力所得,以腕力所積聚,以流汗所得,如法所得的如法利得財富使朋友、同事快樂、喜悅、適當地維持快樂,這是第二個財富利用。
  再者,屋主!聖弟子以活力的努力所得,以腕力所積聚,以流汗所得,如法所得的如法利得財富,凡是那些災禍:或火或水或國王或盜賊或不愛的繼承人,他在像那樣的災禍上作防禦,為自己作安穩,這是第三個財富利用。
  再者,屋主!聖弟子以活力的努力所得,以腕力所積聚,以流汗所得,如法所得的如法利得財富,是五種供祭的作者:親族的供祭、賓客的供祭、祖靈的供祭、國王的供祭、天神的供祭,這是第四個財富利用。
  再者,屋主!聖弟子以活力的努力所得,以腕力所積聚,以流汗所得,如法所得的如法利得財富,凡那些已離憍慢放逸,忍耐與柔和已住立,個個使自己調御,個個使自己平息,個個使自己般涅槃的沙門婆羅門,在像這樣的沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立,這是第五個財富利用。
  屋主!這是五種財富利用。
  屋主!如果當在這五種財富利用上利用時,聖弟子的財富走到遍盡,他這麼想:『我利用那些財富利用,我的財富走到遍盡。』像這樣,他是無後悔者,屋主!如果當在這五個財富利用上利用時,聖弟子的財富增加,他這麼想:『我利用那些財富利用,我的財富增加。』像這樣,他以二者成為無後悔者。」
  「我是財富受用者、依存者的養育者,度脫災禍者,
   目標崇高的供養施與者,還是五種供祭的作者,
   對[自我]抑制的梵行者,持戒者的供養者。
   居家的賢智者,凡能欲求財富的利益,
   我的那個利益已達到,已被作而無後悔。
   不免一死的人憶念這個,在聖者之法中已住立的人,
   就在這裡他們讚賞他,死後在天界喜悅。」
AN.5.41/ 5. Muṇḍarājavaggo
1. Ādiyasuttaṃ
   41. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca– “pañcime, gahapati, bhogānaṃ ādiyā. Katame pañca? Idha, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati; mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati; puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati. Ayaṃ paṭhamo bhogānaṃ ādiyo.
   “Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati. Ayaṃ dutiyo bhogānaṃ ādiyo.
   “Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā– aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato – tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṃ attānaṃ karoti. Ayaṃ tatiyo bhogānaṃ ādiyo.
   “Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañcabaliṃ kattā hoti. Ñātibaliṃ, atithibaliṃ, pubbapetabaliṃ, rājabaliṃ, devatābaliṃ– ayaṃ catuttho bhogānaṃ ādiyo
   “Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Ayaṃ pañcamo bhogānaṃ ādiyo. Ime kho, gahapati, pañca bhogānaṃ ādiyā.
   “Tassa ce, gahapati, ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā parikkhayaṃ gacchanti, tassa evaṃ hoti– ‘ye vata bhogānaṃ ādiyā te cāhaṃ ādiyāmi bhogā ca me parikkhayaṃ gacchantī’ti. Itissa hoti avippaṭisāro. Tassa ce, gahapati, ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā abhivaḍḍhanti tassa evaṃ hoti– ‘ye vata bhogānaṃ ādiyā te cāhaṃ ādiyāmi bhogā ca me abhivaḍḍhantī’ti. Itissa hoti ubhayeneva avippaṭisāro”ti.
  “Bhuttā bhogā bhatā bhaccā, vitiṇṇā āpadāsu me;
  Uddhaggā dakkhiṇā dinnā, atho pañcabalīkatā.
  Upaṭṭhitā sīlavanto, saññatā brahmacārayo.
  “Yadatthaṃ bhogaṃ iccheyya, paṇḍito gharamāvasaṃ;
  So me attho anuppatto, kataṃ ananutāpiyaṃ.
  “Etaṃ anussaraṃ macco, ariyadhamme ṭhito naro;
  Idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):