經號:   
   (AN.5.40 更新)
增支部5集40經/大沙羅樹與男子經(莊春江譯)[AA.50.7]
  比丘們!依止喜馬拉雅山山王的大沙羅樹以五種增長增長,以哪五種?以枝、葉、複葉增長,以內皮增長,以外皮增長,以膚材增長,以心材增長。比丘們!依止喜馬拉雅山山王的大沙羅樹以這五種增長增長。同樣的,比丘們!依止有信善男子的家庭成員以五種增長增長,哪五種?以信增長,以戒增長,以所聽聞的增長,以施捨增長,以慧增長,比丘們!依止有信善男子的家人以這五種增長增長。」
  「如岩山,在林野廣大樹林處,
   諸樹木依止它,它們增長為林王。
   就像那樣戒具足者:這位有信的善男子,
   依止後他們增長:妻兒與親族,
   同事與親族眾,以及凡依他生活者。
   那些會是持戒者的戒:施捨與善行,
   看見者們仿效:凡是有明眼者們。
   實行這個法後:導向善趣之道,
   有歡喜者在天的世界中,對欲有欲者們喜悅。」
  善意品第四,其攝頌
  「善意、純第、郁伽喝,獅子、布施的效益,
   以及適時、食物、有信者,兒子、沙羅樹它們為十。」
AN.5.40/ 10. Mahāsālaputtasuttaṃ
   40. “Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi? Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī”ti.
  “Yathā hi pabbato selo, araññasmiṃ brahāvane;
  Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī.
  “Tatheva sīlasampannaṃ, saddhaṃ kulaputtaṃ imaṃ.
  Upanissāya vaḍḍhanti, puttadārā ca bandhavā.
  Amaccā ñātisaṅghā ca, ye cassa anujīvino.
  “Tyassa sīlavato sīlaṃ, cāgaṃ sucaritāni ca;
  Passamānānukubbanti, ye bhavanti vicakkhaṇā.
  “Imaṃ dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;
  Nandino devalokasmiṃ, modanti kāmakāmino”ti. Dasamaṃ.
  Sumanavaggo catuttho.
   Tassuddānaṃ–
   Sumanā cundī uggaho, sīho dānānisaṃsako;
   Kālabhojanasaddhā ca, puttasālehi te dasāti.
漢巴經文比對(莊春江作):
  「善男子」(kulaputta),菩提比丘長老依錫蘭本與羅馬拼音版本(kulapatiṃ)英譯為「家族的首領」(the head of the family)。按:與本經相同的AN.3.49(緬甸版)也作kulapatiṃ(家主),從前後經文來看,「家主」比較合理。