AN.5.40/ 10. Mahāsālaputtasuttaṃ
40. “Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā pañcahi vaḍḍhīhi vaḍḍhanti. Katamāhi pañcahi? Sākhāpattapalāsena vaḍḍhanti; tacena vaḍḍhanti; papaṭikāya vaḍḍhanti; pheggunā vaḍḍhanti; sārena vaḍḍhanti. Himavantaṃ, bhikkhave, pabbatarājaṃ nissāya mahāsālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti. Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi? Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī”ti.
“Yathā hi pabbato selo, araññasmiṃ brahāvane;
Taṃ rukkhā upanissāya, vaḍḍhante te vanappatī.
“Tatheva sīlasampannaṃ, saddhaṃ kulaputtaṃ imaṃ.
Upanissāya vaḍḍhanti, puttadārā ca bandhavā.
Amaccā ñātisaṅghā ca, ye cassa anujīvino.
“Tyassa sīlavato sīlaṃ, cāgaṃ sucaritāni ca;
Passamānānukubbanti, ye bhavanti vicakkhaṇā.
“Imaṃ dhammaṃ caritvāna, maggaṃ sugatigāminaṃ;
Nandino devalokasmiṃ, modanti kāmakāmino”ti. Dasamaṃ.
Sumanavaggo catuttho.
Tassuddānaṃ–
Sumanā cundī uggaho, sīho dānānisaṃsako;
Kālabhojanasaddhā ca, puttasālehi te dasāti.