AN.5.38/ 8. Saddhasuttaṃ
38. “Pañcime bhikkhave, saddhe kulaputte ānisaṃsā. Katame pañca? Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ; saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.
“Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti; evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānan”ti.
“Sākhāpattaphalūpeto, khandhimāva mahādumo.
Mūlavā phalasampanno, patiṭṭhā hoti pakkhinaṃ.
“Manorame āyatane, sevanti naṃ vihaṅgamā;
Chāyaṃ chāyatthikā yanti, phalatthā phalabhojino.
“Tatheva sīlasampannaṃ, saddhaṃ purisapuggalaṃ;
Nivātavuttiṃ atthaddhaṃ, sorataṃ sakhilaṃ muduṃ.
“Vītarāgā vītadosā, vītamohā anāsavā;
Puññakkhettāni lokasmiṃ, sevanti tādisaṃ naraṃ.
“Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo”ti. Aṭṭhamaṃ.