經號:   
   (AN.5.32 更新)
增支部5集32經/純第經(莊春江譯)
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  那時,純第公主被五百輛車、五百宮女圍繞,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的純第公主對世尊說這個:
  「大德!我的兄弟名叫純陀王子,他說這個:『凡女子或男子歸依佛、歸依法、歸依僧團,離殺生、離未給予而取、離邪淫、離妄語、離榖酒、果酒、酒放逸處者,他以身體的崩解,死後就往生善趣而非惡趣。』大德!我問世尊:『大德!對什麼樣的大師有淨信者以身體的崩解,死後就往生善趣而非惡趣?對什麼樣的法有淨信者以身體的崩解,死後就往生善趣而非惡趣?對什麼樣的僧團有淨信者以身體的崩解,死後就往生善趣而非惡趣?對什麼樣的戒完成者以身體的崩解,死後就往生善趣而非惡趣?」
  「純第!眾生之所及:無足的,或二足的,或四足的,或多足的,或有色的,或無色的,或有想的,或無想的,或非想非非想的,如來阿羅漢遍正覺者被告知為他們中第一的。純第!凡對佛陀有淨信者,他們是對第一者有淨信者,又,對第一者有淨信者們的果報是第一的。
  純第!所有有為法之所及,八支聖道被告知為它們中第一的。純第!凡對八支聖道有淨信者,他們是對第一者有淨信者,又,對第一者有淨信者們的果報是第一的。
  純第!所有有為或無為法之所及,離貪被告知為它們中第一的,即:憍慢的磨滅、渴望的調伏、阿賴耶的根除、輪迴的斷絕、渴愛的滅盡、離貪、、涅槃。純第!凡對離貪法有淨信者,他們是對第一者有淨信者,又,對第一者有淨信者們的果報是第一的。
  純第!所有僧團或群眾之所及,如來的弟子僧團被告知為它們中第一的,即:四雙之人、八輩之士,這世尊的弟子僧團應該被奉獻、應該被供奉、應該被供養、應該被合掌,為世間的無上福田。純第!凡對僧團有淨信者,他們是對第一者有淨信者,又,對第一者有淨信者們的果報是第一的。
  純第!所有戒之所及,聖者所愛諸戒被告知為它們中第一的,即:無毀壞的、無瑕疵的、無污點的、無雜色的、自由的、智者稱讚的、不取著的、轉起定的。純第!凡對聖者所愛諸戒有淨信者,他們是對第一者有淨信者,又,對第一者有淨信者們的果報是第一的。」
  「對最上的有淨信者,了知最上法,
   對最上的佛:無上、應該被供養的,有淨信者。
   對最上的法:離貪、寂靜安樂的,有淨信者,
   對最上的僧團:無上福田,有淨信者。
   對最上的施與布施,增長第一福,
   有最上的壽命與容色,名譽、名聲、安樂力。
   對最上的施與之有智慧者,定置於最上法,
   當生為天或人,當到達最上的時他喜悅。」
AN.5.32/ 2. Cundīsuttaṃ
   32. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho cundī rājakumārī bhagavantaṃ etadavoca–
   “Amhākaṃ, bhante, bhātā cundo nāma rājakumāro, so evamāha – ‘yadeva so hoti itthī vā puriso vā buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, so kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatin’ti. Sāhaṃ, bhante, bhagavantaṃ pucchāmi– ‘kathaṃrūpe kho, bhante, satthari pasanno kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatiṃ? Kathaṃrūpe dhamme pasanno kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatiṃ? Kathaṃrūpe saṅghe pasanno kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatiṃ? Kathaṃrūpesu sīlesu paripūrakārī kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggatin’”ti?
   “Yāvatā, cundi, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye kho, cundi, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā, cundi, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, cundi, ariye aṭṭhaṅgike magge pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā cundi, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ– madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye kho, cundi virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā, cundi, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ– cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye kho, cundi, saṅghe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
   “Yāvatā, cundi, sīlāni, ariyakantāni sīlāni tesaṃ aggamakkhāyati, yadidaṃ– akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Ye kho, cundi, ariyakantesu sīlesu paripūrakārino, agge te paripūrakārino. Agge kho pana paripūrakārīnaṃ aggo vipāko hotī”ti.
  “Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;
  Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.
  “Agge dhamme pasannānaṃ, virāgūpasame sukhe;
  Agge saṅghe pasannānaṃ, puññakkhette anuttare.
  “Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;
  Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.
  “Aggassa dātā medhāvī, aggadhammasamāhito;
  Devabhūto manusso vā, aggappatto pamodatī”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):