經號:   
   (AN.5.21 更新)
3.五支品
增支部5集21經/不尊重經第一(莊春江譯)
  「比丘們!確實,那位在同梵行者們上不尊重的、不順從的、非相似生活的比丘將完成『增上行儀法。』這不存在可能性;增上行儀法未完成後將完成『有學法。』這不存在可能性;有學法未完成後將完成『諸戒。』這不存在可能性;諸戒未完成後將完成『正見。』這不存在可能性;正見未完成後將完成『正定。』這不存在可能性。
  比丘們!確實,那位在同梵行者們上尊重的、順從的、相似生活的比丘將完成『增上行儀法。』這存在可能性;增上行儀法完成後將完成『有學法。』這存在可能性;有學法完成後將完成『諸戒。』這存在可能性;諸戒完成後將完成『正見。』這存在可能性;正見完成後將完成『正定。』這存在可能性。」
AN.5.21/ 3. Pañcaṅgikavaggo
1. Paṭhama-agāravasuttaṃ
   21. “So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sīlāni aparipūretvā sammādiṭṭhiṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sammādiṭṭhiṃ aparipūretvā sammāsamādhiṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.
   “So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī’ti ṭhānametaṃ vijjati. ‘Sīlāni paripūretvā sammādiṭṭhiṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatī’ti ṭhānametaṃ vijjatī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):