AN.5.17/ 7. Paṭhamahitasuttaṃ
17. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanā samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti; attanā paññāsampanno hoti, no paraṃ paññāsampadāya samādapeti; attanā vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti; attanā vimuttiñāṇadassanasampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāyā”ti. Sattamaṃ.