經號:   
   (AN.5.14 更新)
增支部5集14經/廣說經(莊春江譯)
  「比丘們!有這五力,哪五個?信力、活力之力、念力、定力、慧力。比丘們!而哪個是信力?比丘們!這裡,聖弟子是有信者,相信如來的:『像這樣,那位世尊阿羅漢、遍正覺者、明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀、世尊。』比丘們!這被稱為信力。
  比丘們!而哪個是活力之力?比丘們!這裡,聖弟子為了不善法的捨斷、為了善法的具足,住於活力已被發動的、強力的、堅固努力的、在諸善法上不放下負擔的。比丘們!這被稱為活力之力。
  比丘們!而哪個是念力?比丘們!這裡,聖弟子是有念者,具備最高的念與聰敏,是很久以前做過的及很久以前說過的記得者、回憶者。比丘們!這被稱為念力。
  比丘們!而哪個是定力?比丘們!這裡,聖弟子就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪,從尋與伺的平息,自身內的明淨心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪,從喜的褪去、住於平靜、有念正知、以身體感受樂,進入後住於聖者們告知凡那個『平靜的、具念的、安樂住的』第三禪,從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,進入後住於不苦不樂,平靜、念遍純淨的第四禪。比丘們!這被稱為定力。
  比丘們!而哪個是慧力?比丘們!這裡,聖弟子是有慧者,具備導向生起與滅沒、聖、洞察、導向苦的完全滅盡之慧。比丘們!這被稱為慧力。比丘們!這是五力。」
AN.5.14/ 4. Vitthatasuttaṃ
   14. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
   “Katamañca, bhikkhave, saddhābalaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti Idaṃ vuccati, bhikkhave, saddhābalaṃ.
   “Katamañca, bhikkhave, vīriyabalaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.
   “Katamañca, bhikkhave satibalaṃ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati, bhikkhave, satibalaṃ.
   “Katamañca, bhikkhave, samādhibalaṃ? Idha, bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, samādhibalaṃ.
   “Katamañca, bhikkhave, paññābalaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññābalaṃ. Imāni kho, bhikkhave, pañca balānī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):